The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.56 [2024-04-30]


āṅgīrasāmbarīṣayauvanāśvatryārṣeyapravarānvitaḥ āṅgīrasagotrotpanna_āśvalāyanasūtra_ṛk-śākhādhyāyī arjunaśarmā'ham bhos abhivādaye
आङ्गीरसाम्बरीषयौवनाश्वत्र्यार्षेयप्रवरान्वितः आङ्गीरसगोत्रोत्पन्न आश्वलायनसूत्र ऋक्॰शाखाध्यायी अर्जुनशर्माऽहम् भोस् अभिवादये

āṅgīrasa
[āṅgīrasa]{ iic.}
1.1
{ Compound }
ambarīṣa
[ambarīṣa]{ iic.}
2.1
{ Compound }
yauvana
[yauvana]{ iic.}
3.1
{ Compound }
aśva
[aśva]{ iic.}
4.1
{ Compound }
tri
[tri]{ iic.}
5.1
{ Compound }
ārṣeya
[ārṣeya]{ iic.}
6.1
{ Compound }
pravara
[pravara_1]{ iic.}
[pravara_2]{ iic.}
[pravara_3]{ iic.}
7.1
7.2
7.3
{ Compound }
{ Compound }
{ Compound }
anvitaḥ
[anu-ita { pp. }[anu-i]]{ m. sg. nom.}
8.1
{ (Participial) Subject [M] }
āṅgīrasagotrotpanna_āśvalāyanasūtra_ṛk-śākhādhyāyī
[āṅgīrasagotrotpanna_āśvalāyanasūtra_ṛk-śākhādhyāyī]{ ?}
9.1
{ }
arjuna
[arjuna]{ iic.}
10.1
{ Compound }
śarmā
[śarman]{ m. sg. nom.}
11.1
{ Subject [M] }
aham
[asmad]{ * sg. nom.}
12.1
{ Subject [Speaker] }
bhoḥ
[bhos]{ ind.}
13.1
{ bhos }
abhivādaye
[abhi-vad]{ ca. pr. mo. sg. 1}
14.1
{ I do Object }


आङ्गीरस अम्बरीष यौवन अश्व त्रि आर्षेय प्रवर अन्वितः आङ्गीरसगोत्रोत्पन्न आश्वलायनसूत्र ऋक्॰शाखाध्यायी अर्जुन शर्मा अहम् भोः अभिवादये

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria